Declension table of ?pratuṣṭuṣu

Deva

MasculineSingularDualPlural
Nominativepratuṣṭuṣuḥ pratuṣṭuṣū pratuṣṭuṣavaḥ
Vocativepratuṣṭuṣo pratuṣṭuṣū pratuṣṭuṣavaḥ
Accusativepratuṣṭuṣum pratuṣṭuṣū pratuṣṭuṣūn
Instrumentalpratuṣṭuṣuṇā pratuṣṭuṣubhyām pratuṣṭuṣubhiḥ
Dativepratuṣṭuṣave pratuṣṭuṣubhyām pratuṣṭuṣubhyaḥ
Ablativepratuṣṭuṣoḥ pratuṣṭuṣubhyām pratuṣṭuṣubhyaḥ
Genitivepratuṣṭuṣoḥ pratuṣṭuṣvoḥ pratuṣṭuṣūṇām
Locativepratuṣṭuṣau pratuṣṭuṣvoḥ pratuṣṭuṣuṣu

Compound pratuṣṭuṣu -

Adverb -pratuṣṭuṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria