Declension table of ?pratiyatna

Deva

MasculineSingularDualPlural
Nominativepratiyatnaḥ pratiyatnau pratiyatnāḥ
Vocativepratiyatna pratiyatnau pratiyatnāḥ
Accusativepratiyatnam pratiyatnau pratiyatnān
Instrumentalpratiyatnena pratiyatnābhyām pratiyatnaiḥ pratiyatnebhiḥ
Dativepratiyatnāya pratiyatnābhyām pratiyatnebhyaḥ
Ablativepratiyatnāt pratiyatnābhyām pratiyatnebhyaḥ
Genitivepratiyatnasya pratiyatnayoḥ pratiyatnānām
Locativepratiyatne pratiyatnayoḥ pratiyatneṣu

Compound pratiyatna -

Adverb -pratiyatnam -pratiyatnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria