Declension table of ?prativacanīkṛtā

Deva

FeminineSingularDualPlural
Nominativeprativacanīkṛtā prativacanīkṛte prativacanīkṛtāḥ
Vocativeprativacanīkṛte prativacanīkṛte prativacanīkṛtāḥ
Accusativeprativacanīkṛtām prativacanīkṛte prativacanīkṛtāḥ
Instrumentalprativacanīkṛtayā prativacanīkṛtābhyām prativacanīkṛtābhiḥ
Dativeprativacanīkṛtāyai prativacanīkṛtābhyām prativacanīkṛtābhyaḥ
Ablativeprativacanīkṛtāyāḥ prativacanīkṛtābhyām prativacanīkṛtābhyaḥ
Genitiveprativacanīkṛtāyāḥ prativacanīkṛtayoḥ prativacanīkṛtānām
Locativeprativacanīkṛtāyām prativacanīkṛtayoḥ prativacanīkṛtāsu

Adverb -prativacanīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria