Declension table of ?prativacanīkṛta

Deva

MasculineSingularDualPlural
Nominativeprativacanīkṛtaḥ prativacanīkṛtau prativacanīkṛtāḥ
Vocativeprativacanīkṛta prativacanīkṛtau prativacanīkṛtāḥ
Accusativeprativacanīkṛtam prativacanīkṛtau prativacanīkṛtān
Instrumentalprativacanīkṛtena prativacanīkṛtābhyām prativacanīkṛtaiḥ prativacanīkṛtebhiḥ
Dativeprativacanīkṛtāya prativacanīkṛtābhyām prativacanīkṛtebhyaḥ
Ablativeprativacanīkṛtāt prativacanīkṛtābhyām prativacanīkṛtebhyaḥ
Genitiveprativacanīkṛtasya prativacanīkṛtayoḥ prativacanīkṛtānām
Locativeprativacanīkṛte prativacanīkṛtayoḥ prativacanīkṛteṣu

Compound prativacanīkṛta -

Adverb -prativacanīkṛtam -prativacanīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria