Declension table of ?prativāha

Deva

MasculineSingularDualPlural
Nominativeprativāhaḥ prativāhau prativāhāḥ
Vocativeprativāha prativāhau prativāhāḥ
Accusativeprativāham prativāhau prativāhān
Instrumentalprativāhena prativāhābhyām prativāhaiḥ prativāhebhiḥ
Dativeprativāhāya prativāhābhyām prativāhebhyaḥ
Ablativeprativāhāt prativāhābhyām prativāhebhyaḥ
Genitiveprativāhasya prativāhayoḥ prativāhānām
Locativeprativāhe prativāhayoḥ prativāheṣu

Compound prativāha -

Adverb -prativāham -prativāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria