Declension table of ?pratirodhaka

Deva

MasculineSingularDualPlural
Nominativepratirodhakaḥ pratirodhakau pratirodhakāḥ
Vocativepratirodhaka pratirodhakau pratirodhakāḥ
Accusativepratirodhakam pratirodhakau pratirodhakān
Instrumentalpratirodhakena pratirodhakābhyām pratirodhakaiḥ pratirodhakebhiḥ
Dativepratirodhakāya pratirodhakābhyām pratirodhakebhyaḥ
Ablativepratirodhakāt pratirodhakābhyām pratirodhakebhyaḥ
Genitivepratirodhakasya pratirodhakayoḥ pratirodhakānām
Locativepratirodhake pratirodhakayoḥ pratirodhakeṣu

Compound pratirodhaka -

Adverb -pratirodhakam -pratirodhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria