Declension table of ?pratirañjita

Deva

MasculineSingularDualPlural
Nominativepratirañjitaḥ pratirañjitau pratirañjitāḥ
Vocativepratirañjita pratirañjitau pratirañjitāḥ
Accusativepratirañjitam pratirañjitau pratirañjitān
Instrumentalpratirañjitena pratirañjitābhyām pratirañjitaiḥ pratirañjitebhiḥ
Dativepratirañjitāya pratirañjitābhyām pratirañjitebhyaḥ
Ablativepratirañjitāt pratirañjitābhyām pratirañjitebhyaḥ
Genitivepratirañjitasya pratirañjitayoḥ pratirañjitānām
Locativepratirañjite pratirañjitayoḥ pratirañjiteṣu

Compound pratirañjita -

Adverb -pratirañjitam -pratirañjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria