Declension table of ?pratirāddha

Deva

NeuterSingularDualPlural
Nominativepratirāddham pratirāddhe pratirāddhāni
Vocativepratirāddha pratirāddhe pratirāddhāni
Accusativepratirāddham pratirāddhe pratirāddhāni
Instrumentalpratirāddhena pratirāddhābhyām pratirāddhaiḥ
Dativepratirāddhāya pratirāddhābhyām pratirāddhebhyaḥ
Ablativepratirāddhāt pratirāddhābhyām pratirāddhebhyaḥ
Genitivepratirāddhasya pratirāddhayoḥ pratirāddhānām
Locativepratirāddhe pratirāddhayoḥ pratirāddheṣu

Compound pratirāddha -

Adverb -pratirāddham -pratirāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria