Declension table of ?pratipūrṇamānasa

Deva

NeuterSingularDualPlural
Nominativepratipūrṇamānasam pratipūrṇamānase pratipūrṇamānasāni
Vocativepratipūrṇamānasa pratipūrṇamānase pratipūrṇamānasāni
Accusativepratipūrṇamānasam pratipūrṇamānase pratipūrṇamānasāni
Instrumentalpratipūrṇamānasena pratipūrṇamānasābhyām pratipūrṇamānasaiḥ
Dativepratipūrṇamānasāya pratipūrṇamānasābhyām pratipūrṇamānasebhyaḥ
Ablativepratipūrṇamānasāt pratipūrṇamānasābhyām pratipūrṇamānasebhyaḥ
Genitivepratipūrṇamānasasya pratipūrṇamānasayoḥ pratipūrṇamānasānām
Locativepratipūrṇamānase pratipūrṇamānasayoḥ pratipūrṇamānaseṣu

Compound pratipūrṇamānasa -

Adverb -pratipūrṇamānasam -pratipūrṇamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria