Declension table of ?pratiprokta

Deva

MasculineSingularDualPlural
Nominativepratiproktaḥ pratiproktau pratiproktāḥ
Vocativepratiprokta pratiproktau pratiproktāḥ
Accusativepratiproktam pratiproktau pratiproktān
Instrumentalpratiproktena pratiproktābhyām pratiproktaiḥ pratiproktebhiḥ
Dativepratiproktāya pratiproktābhyām pratiproktebhyaḥ
Ablativepratiproktāt pratiproktābhyām pratiproktebhyaḥ
Genitivepratiproktasya pratiproktayoḥ pratiproktānām
Locativepratiprokte pratiproktayoḥ pratiprokteṣu

Compound pratiprokta -

Adverb -pratiproktam -pratiproktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria