Declension table of ?pratipattiniṣṭhura

Deva

NeuterSingularDualPlural
Nominativepratipattiniṣṭhuram pratipattiniṣṭhure pratipattiniṣṭhurāṇi
Vocativepratipattiniṣṭhura pratipattiniṣṭhure pratipattiniṣṭhurāṇi
Accusativepratipattiniṣṭhuram pratipattiniṣṭhure pratipattiniṣṭhurāṇi
Instrumentalpratipattiniṣṭhureṇa pratipattiniṣṭhurābhyām pratipattiniṣṭhuraiḥ
Dativepratipattiniṣṭhurāya pratipattiniṣṭhurābhyām pratipattiniṣṭhurebhyaḥ
Ablativepratipattiniṣṭhurāt pratipattiniṣṭhurābhyām pratipattiniṣṭhurebhyaḥ
Genitivepratipattiniṣṭhurasya pratipattiniṣṭhurayoḥ pratipattiniṣṭhurāṇām
Locativepratipattiniṣṭhure pratipattiniṣṭhurayoḥ pratipattiniṣṭhureṣu

Compound pratipattiniṣṭhura -

Adverb -pratipattiniṣṭhuram -pratipattiniṣṭhurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria