Declension table of ?pratipādayitavyā

Deva

FeminineSingularDualPlural
Nominativepratipādayitavyā pratipādayitavye pratipādayitavyāḥ
Vocativepratipādayitavye pratipādayitavye pratipādayitavyāḥ
Accusativepratipādayitavyām pratipādayitavye pratipādayitavyāḥ
Instrumentalpratipādayitavyayā pratipādayitavyābhyām pratipādayitavyābhiḥ
Dativepratipādayitavyāyai pratipādayitavyābhyām pratipādayitavyābhyaḥ
Ablativepratipādayitavyāyāḥ pratipādayitavyābhyām pratipādayitavyābhyaḥ
Genitivepratipādayitavyāyāḥ pratipādayitavyayoḥ pratipādayitavyānām
Locativepratipādayitavyāyām pratipādayitavyayoḥ pratipādayitavyāsu

Adverb -pratipādayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria