Declension table of ?pratinirdiṣṭa

Deva

NeuterSingularDualPlural
Nominativepratinirdiṣṭam pratinirdiṣṭe pratinirdiṣṭāni
Vocativepratinirdiṣṭa pratinirdiṣṭe pratinirdiṣṭāni
Accusativepratinirdiṣṭam pratinirdiṣṭe pratinirdiṣṭāni
Instrumentalpratinirdiṣṭena pratinirdiṣṭābhyām pratinirdiṣṭaiḥ
Dativepratinirdiṣṭāya pratinirdiṣṭābhyām pratinirdiṣṭebhyaḥ
Ablativepratinirdiṣṭāt pratinirdiṣṭābhyām pratinirdiṣṭebhyaḥ
Genitivepratinirdiṣṭasya pratinirdiṣṭayoḥ pratinirdiṣṭānām
Locativepratinirdiṣṭe pratinirdiṣṭayoḥ pratinirdiṣṭeṣu

Compound pratinirdiṣṭa -

Adverb -pratinirdiṣṭam -pratinirdiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria