Declension table of ?pratinidhāpayitavyā

Deva

FeminineSingularDualPlural
Nominativepratinidhāpayitavyā pratinidhāpayitavye pratinidhāpayitavyāḥ
Vocativepratinidhāpayitavye pratinidhāpayitavye pratinidhāpayitavyāḥ
Accusativepratinidhāpayitavyām pratinidhāpayitavye pratinidhāpayitavyāḥ
Instrumentalpratinidhāpayitavyayā pratinidhāpayitavyābhyām pratinidhāpayitavyābhiḥ
Dativepratinidhāpayitavyāyai pratinidhāpayitavyābhyām pratinidhāpayitavyābhyaḥ
Ablativepratinidhāpayitavyāyāḥ pratinidhāpayitavyābhyām pratinidhāpayitavyābhyaḥ
Genitivepratinidhāpayitavyāyāḥ pratinidhāpayitavyayoḥ pratinidhāpayitavyānām
Locativepratinidhāpayitavyāyām pratinidhāpayitavyayoḥ pratinidhāpayitavyāsu

Adverb -pratinidhāpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria