Declension table of ?pratiniḥsṛjya

Deva

NeuterSingularDualPlural
Nominativepratiniḥsṛjyam pratiniḥsṛjye pratiniḥsṛjyāni
Vocativepratiniḥsṛjya pratiniḥsṛjye pratiniḥsṛjyāni
Accusativepratiniḥsṛjyam pratiniḥsṛjye pratiniḥsṛjyāni
Instrumentalpratiniḥsṛjyena pratiniḥsṛjyābhyām pratiniḥsṛjyaiḥ
Dativepratiniḥsṛjyāya pratiniḥsṛjyābhyām pratiniḥsṛjyebhyaḥ
Ablativepratiniḥsṛjyāt pratiniḥsṛjyābhyām pratiniḥsṛjyebhyaḥ
Genitivepratiniḥsṛjyasya pratiniḥsṛjyayoḥ pratiniḥsṛjyānām
Locativepratiniḥsṛjye pratiniḥsṛjyayoḥ pratiniḥsṛjyeṣu

Compound pratiniḥsṛjya -

Adverb -pratiniḥsṛjyam -pratiniḥsṛjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria