Declension table of ?pratināditā

Deva

FeminineSingularDualPlural
Nominativepratināditā pratinādite pratināditāḥ
Vocativepratinādite pratinādite pratināditāḥ
Accusativepratināditām pratinādite pratināditāḥ
Instrumentalpratināditayā pratināditābhyām pratināditābhiḥ
Dativepratināditāyai pratināditābhyām pratināditābhyaḥ
Ablativepratināditāyāḥ pratināditābhyām pratināditābhyaḥ
Genitivepratināditāyāḥ pratināditayoḥ pratināditānām
Locativepratināditāyām pratināditayoḥ pratināditāsu

Adverb -pratināditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria