Declension table of ?pratimokṣaṇa

Deva

NeuterSingularDualPlural
Nominativepratimokṣaṇam pratimokṣaṇe pratimokṣaṇāni
Vocativepratimokṣaṇa pratimokṣaṇe pratimokṣaṇāni
Accusativepratimokṣaṇam pratimokṣaṇe pratimokṣaṇāni
Instrumentalpratimokṣaṇena pratimokṣaṇābhyām pratimokṣaṇaiḥ
Dativepratimokṣaṇāya pratimokṣaṇābhyām pratimokṣaṇebhyaḥ
Ablativepratimokṣaṇāt pratimokṣaṇābhyām pratimokṣaṇebhyaḥ
Genitivepratimokṣaṇasya pratimokṣaṇayoḥ pratimokṣaṇānām
Locativepratimokṣaṇe pratimokṣaṇayoḥ pratimokṣaṇeṣu

Compound pratimokṣaṇa -

Adverb -pratimokṣaṇam -pratimokṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria