Declension table of ?pratimātavya

Deva

NeuterSingularDualPlural
Nominativepratimātavyam pratimātavye pratimātavyāni
Vocativepratimātavya pratimātavye pratimātavyāni
Accusativepratimātavyam pratimātavye pratimātavyāni
Instrumentalpratimātavyena pratimātavyābhyām pratimātavyaiḥ
Dativepratimātavyāya pratimātavyābhyām pratimātavyebhyaḥ
Ablativepratimātavyāt pratimātavyābhyām pratimātavyebhyaḥ
Genitivepratimātavyasya pratimātavyayoḥ pratimātavyānām
Locativepratimātavye pratimātavyayoḥ pratimātavyeṣu

Compound pratimātavya -

Adverb -pratimātavyam -pratimātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria