Declension table of ?pratimāpratiṣṭhāvidhi

Deva

MasculineSingularDualPlural
Nominativepratimāpratiṣṭhāvidhiḥ pratimāpratiṣṭhāvidhī pratimāpratiṣṭhāvidhayaḥ
Vocativepratimāpratiṣṭhāvidhe pratimāpratiṣṭhāvidhī pratimāpratiṣṭhāvidhayaḥ
Accusativepratimāpratiṣṭhāvidhim pratimāpratiṣṭhāvidhī pratimāpratiṣṭhāvidhīn
Instrumentalpratimāpratiṣṭhāvidhinā pratimāpratiṣṭhāvidhibhyām pratimāpratiṣṭhāvidhibhiḥ
Dativepratimāpratiṣṭhāvidhaye pratimāpratiṣṭhāvidhibhyām pratimāpratiṣṭhāvidhibhyaḥ
Ablativepratimāpratiṣṭhāvidheḥ pratimāpratiṣṭhāvidhibhyām pratimāpratiṣṭhāvidhibhyaḥ
Genitivepratimāpratiṣṭhāvidheḥ pratimāpratiṣṭhāvidhyoḥ pratimāpratiṣṭhāvidhīnām
Locativepratimāpratiṣṭhāvidhau pratimāpratiṣṭhāvidhyoḥ pratimāpratiṣṭhāvidhiṣu

Compound pratimāpratiṣṭhāvidhi -

Adverb -pratimāpratiṣṭhāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria