Declension table of ?pratimācandra

Deva

MasculineSingularDualPlural
Nominativepratimācandraḥ pratimācandrau pratimācandrāḥ
Vocativepratimācandra pratimācandrau pratimācandrāḥ
Accusativepratimācandram pratimācandrau pratimācandrān
Instrumentalpratimācandreṇa pratimācandrābhyām pratimācandraiḥ pratimācandrebhiḥ
Dativepratimācandrāya pratimācandrābhyām pratimācandrebhyaḥ
Ablativepratimācandrāt pratimācandrābhyām pratimācandrebhyaḥ
Genitivepratimācandrasya pratimācandrayoḥ pratimācandrāṇām
Locativepratimācandre pratimācandrayoḥ pratimācandreṣu

Compound pratimācandra -

Adverb -pratimācandram -pratimācandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria