Declension table of ?pratikāṅkṣitavyā

Deva

FeminineSingularDualPlural
Nominativepratikāṅkṣitavyā pratikāṅkṣitavye pratikāṅkṣitavyāḥ
Vocativepratikāṅkṣitavye pratikāṅkṣitavye pratikāṅkṣitavyāḥ
Accusativepratikāṅkṣitavyām pratikāṅkṣitavye pratikāṅkṣitavyāḥ
Instrumentalpratikāṅkṣitavyayā pratikāṅkṣitavyābhyām pratikāṅkṣitavyābhiḥ
Dativepratikāṅkṣitavyāyai pratikāṅkṣitavyābhyām pratikāṅkṣitavyābhyaḥ
Ablativepratikāṅkṣitavyāyāḥ pratikāṅkṣitavyābhyām pratikāṅkṣitavyābhyaḥ
Genitivepratikāṅkṣitavyāyāḥ pratikāṅkṣitavyayoḥ pratikāṅkṣitavyānām
Locativepratikāṅkṣitavyāyām pratikāṅkṣitavyayoḥ pratikāṅkṣitavyāsu

Adverb -pratikāṅkṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria