Declension table of ?pratijñeya

Deva

MasculineSingularDualPlural
Nominativepratijñeyaḥ pratijñeyau pratijñeyāḥ
Vocativepratijñeya pratijñeyau pratijñeyāḥ
Accusativepratijñeyam pratijñeyau pratijñeyān
Instrumentalpratijñeyena pratijñeyābhyām pratijñeyaiḥ pratijñeyebhiḥ
Dativepratijñeyāya pratijñeyābhyām pratijñeyebhyaḥ
Ablativepratijñeyāt pratijñeyābhyām pratijñeyebhyaḥ
Genitivepratijñeyasya pratijñeyayoḥ pratijñeyānām
Locativepratijñeye pratijñeyayoḥ pratijñeyeṣu

Compound pratijñeya -

Adverb -pratijñeyam -pratijñeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria