Declension table of ?pratijāgaraṇaka

Deva

MasculineSingularDualPlural
Nominativepratijāgaraṇakaḥ pratijāgaraṇakau pratijāgaraṇakāḥ
Vocativepratijāgaraṇaka pratijāgaraṇakau pratijāgaraṇakāḥ
Accusativepratijāgaraṇakam pratijāgaraṇakau pratijāgaraṇakān
Instrumentalpratijāgaraṇakena pratijāgaraṇakābhyām pratijāgaraṇakaiḥ pratijāgaraṇakebhiḥ
Dativepratijāgaraṇakāya pratijāgaraṇakābhyām pratijāgaraṇakebhyaḥ
Ablativepratijāgaraṇakāt pratijāgaraṇakābhyām pratijāgaraṇakebhyaḥ
Genitivepratijāgaraṇakasya pratijāgaraṇakayoḥ pratijāgaraṇakānām
Locativepratijāgaraṇake pratijāgaraṇakayoḥ pratijāgaraṇakeṣu

Compound pratijāgaraṇaka -

Adverb -pratijāgaraṇakam -pratijāgaraṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria