Declension table of ?pratijāgara

Deva

MasculineSingularDualPlural
Nominativepratijāgaraḥ pratijāgarau pratijāgarāḥ
Vocativepratijāgara pratijāgarau pratijāgarāḥ
Accusativepratijāgaram pratijāgarau pratijāgarān
Instrumentalpratijāgareṇa pratijāgarābhyām pratijāgaraiḥ pratijāgarebhiḥ
Dativepratijāgarāya pratijāgarābhyām pratijāgarebhyaḥ
Ablativepratijāgarāt pratijāgarābhyām pratijāgarebhyaḥ
Genitivepratijāgarasya pratijāgarayoḥ pratijāgarāṇām
Locativepratijāgare pratijāgarayoḥ pratijāgareṣu

Compound pratijāgara -

Adverb -pratijāgaram -pratijāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria