Declension table of ?pratihita

Deva

NeuterSingularDualPlural
Nominativepratihitam pratihite pratihitāni
Vocativepratihita pratihite pratihitāni
Accusativepratihitam pratihite pratihitāni
Instrumentalpratihitena pratihitābhyām pratihitaiḥ
Dativepratihitāya pratihitābhyām pratihitebhyaḥ
Ablativepratihitāt pratihitābhyām pratihitebhyaḥ
Genitivepratihitasya pratihitayoḥ pratihitānām
Locativepratihite pratihitayoḥ pratihiteṣu

Compound pratihita -

Adverb -pratihitam -pratihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria