Declension table of ?pratigupya

Deva

MasculineSingularDualPlural
Nominativepratigupyaḥ pratigupyau pratigupyāḥ
Vocativepratigupya pratigupyau pratigupyāḥ
Accusativepratigupyam pratigupyau pratigupyān
Instrumentalpratigupyena pratigupyābhyām pratigupyaiḥ pratigupyebhiḥ
Dativepratigupyāya pratigupyābhyām pratigupyebhyaḥ
Ablativepratigupyāt pratigupyābhyām pratigupyebhyaḥ
Genitivepratigupyasya pratigupyayoḥ pratigupyānām
Locativepratigupye pratigupyayoḥ pratigupyeṣu

Compound pratigupya -

Adverb -pratigupyam -pratigupyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria