Declension table of ?pratigrahītṛ

Deva

NeuterSingularDualPlural
Nominativepratigrahītṛ pratigrahītṛṇī pratigrahītṝṇi
Vocativepratigrahītṛ pratigrahītṛṇī pratigrahītṝṇi
Accusativepratigrahītṛ pratigrahītṛṇī pratigrahītṝṇi
Instrumentalpratigrahītṛṇā pratigrahītṛbhyām pratigrahītṛbhiḥ
Dativepratigrahītṛṇe pratigrahītṛbhyām pratigrahītṛbhyaḥ
Ablativepratigrahītṛṇaḥ pratigrahītṛbhyām pratigrahītṛbhyaḥ
Genitivepratigrahītṛṇaḥ pratigrahītṛṇoḥ pratigrahītṝṇām
Locativepratigrahītṛṇi pratigrahītṛṇoḥ pratigrahītṛṣu

Compound pratigrahītṛ -

Adverb -pratigrahītṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria