Declension table of ?pratigrahaprāptā

Deva

FeminineSingularDualPlural
Nominativepratigrahaprāptā pratigrahaprāpte pratigrahaprāptāḥ
Vocativepratigrahaprāpte pratigrahaprāpte pratigrahaprāptāḥ
Accusativepratigrahaprāptām pratigrahaprāpte pratigrahaprāptāḥ
Instrumentalpratigrahaprāptayā pratigrahaprāptābhyām pratigrahaprāptābhiḥ
Dativepratigrahaprāptāyai pratigrahaprāptābhyām pratigrahaprāptābhyaḥ
Ablativepratigrahaprāptāyāḥ pratigrahaprāptābhyām pratigrahaprāptābhyaḥ
Genitivepratigrahaprāptāyāḥ pratigrahaprāptayoḥ pratigrahaprāptānām
Locativepratigrahaprāptāyām pratigrahaprāptayoḥ pratigrahaprāptāsu

Adverb -pratigrahaprāptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria