Declension table of ?pratigrāhakā

Deva

FeminineSingularDualPlural
Nominativepratigrāhakā pratigrāhake pratigrāhakāḥ
Vocativepratigrāhake pratigrāhake pratigrāhakāḥ
Accusativepratigrāhakām pratigrāhake pratigrāhakāḥ
Instrumentalpratigrāhakayā pratigrāhakābhyām pratigrāhakābhiḥ
Dativepratigrāhakāyai pratigrāhakābhyām pratigrāhakābhyaḥ
Ablativepratigrāhakāyāḥ pratigrāhakābhyām pratigrāhakābhyaḥ
Genitivepratigrāhakāyāḥ pratigrāhakayoḥ pratigrāhakāṇām
Locativepratigrāhakāyām pratigrāhakayoḥ pratigrāhakāsu

Adverb -pratigrāhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria