Declension table of ?pratidhāna

Deva

NeuterSingularDualPlural
Nominativepratidhānam pratidhāne pratidhānāni
Vocativepratidhāna pratidhāne pratidhānāni
Accusativepratidhānam pratidhāne pratidhānāni
Instrumentalpratidhānena pratidhānābhyām pratidhānaiḥ
Dativepratidhānāya pratidhānābhyām pratidhānebhyaḥ
Ablativepratidhānāt pratidhānābhyām pratidhānebhyaḥ
Genitivepratidhānasya pratidhānayoḥ pratidhānānām
Locativepratidhāne pratidhānayoḥ pratidhāneṣu

Compound pratidhāna -

Adverb -pratidhānam -pratidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria