Declension table of ?pratideśanīya

Deva

MasculineSingularDualPlural
Nominativepratideśanīyaḥ pratideśanīyau pratideśanīyāḥ
Vocativepratideśanīya pratideśanīyau pratideśanīyāḥ
Accusativepratideśanīyam pratideśanīyau pratideśanīyān
Instrumentalpratideśanīyena pratideśanīyābhyām pratideśanīyaiḥ pratideśanīyebhiḥ
Dativepratideśanīyāya pratideśanīyābhyām pratideśanīyebhyaḥ
Ablativepratideśanīyāt pratideśanīyābhyām pratideśanīyebhyaḥ
Genitivepratideśanīyasya pratideśanīyayoḥ pratideśanīyānām
Locativepratideśanīye pratideśanīyayoḥ pratideśanīyeṣu

Compound pratideśanīya -

Adverb -pratideśanīyam -pratideśanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria