Declension table of ?praticakṣya

Deva

MasculineSingularDualPlural
Nominativepraticakṣyaḥ praticakṣyau praticakṣyāḥ
Vocativepraticakṣya praticakṣyau praticakṣyāḥ
Accusativepraticakṣyam praticakṣyau praticakṣyān
Instrumentalpraticakṣyeṇa praticakṣyābhyām praticakṣyaiḥ praticakṣyebhiḥ
Dativepraticakṣyāya praticakṣyābhyām praticakṣyebhyaḥ
Ablativepraticakṣyāt praticakṣyābhyām praticakṣyebhyaḥ
Genitivepraticakṣyasya praticakṣyayoḥ praticakṣyāṇām
Locativepraticakṣye praticakṣyayoḥ praticakṣyeṣu

Compound praticakṣya -

Adverb -praticakṣyam -praticakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria