Declension table of ?pratibuddhi

Deva

FeminineSingularDualPlural
Nominativepratibuddhiḥ pratibuddhī pratibuddhayaḥ
Vocativepratibuddhe pratibuddhī pratibuddhayaḥ
Accusativepratibuddhim pratibuddhī pratibuddhīḥ
Instrumentalpratibuddhyā pratibuddhibhyām pratibuddhibhiḥ
Dativepratibuddhyai pratibuddhaye pratibuddhibhyām pratibuddhibhyaḥ
Ablativepratibuddhyāḥ pratibuddheḥ pratibuddhibhyām pratibuddhibhyaḥ
Genitivepratibuddhyāḥ pratibuddheḥ pratibuddhyoḥ pratibuddhīnām
Locativepratibuddhyām pratibuddhau pratibuddhyoḥ pratibuddhiṣu

Compound pratibuddhi -

Adverb -pratibuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria