Declension table of ?pratibuddhātman

Deva

NeuterSingularDualPlural
Nominativepratibuddhātma pratibuddhātmanī pratibuddhātmāni
Vocativepratibuddhātman pratibuddhātma pratibuddhātmanī pratibuddhātmāni
Accusativepratibuddhātma pratibuddhātmanī pratibuddhātmāni
Instrumentalpratibuddhātmanā pratibuddhātmabhyām pratibuddhātmabhiḥ
Dativepratibuddhātmane pratibuddhātmabhyām pratibuddhātmabhyaḥ
Ablativepratibuddhātmanaḥ pratibuddhātmabhyām pratibuddhātmabhyaḥ
Genitivepratibuddhātmanaḥ pratibuddhātmanoḥ pratibuddhātmanām
Locativepratibuddhātmani pratibuddhātmanoḥ pratibuddhātmasu

Compound pratibuddhātma -

Adverb -pratibuddhātma -pratibuddhātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria