Declension table of ?pratibhojita

Deva

NeuterSingularDualPlural
Nominativepratibhojitam pratibhojite pratibhojitāni
Vocativepratibhojita pratibhojite pratibhojitāni
Accusativepratibhojitam pratibhojite pratibhojitāni
Instrumentalpratibhojitena pratibhojitābhyām pratibhojitaiḥ
Dativepratibhojitāya pratibhojitābhyām pratibhojitebhyaḥ
Ablativepratibhojitāt pratibhojitābhyām pratibhojitebhyaḥ
Genitivepratibhojitasya pratibhojitayoḥ pratibhojitānām
Locativepratibhojite pratibhojitayoḥ pratibhojiteṣu

Compound pratibhojita -

Adverb -pratibhojitam -pratibhojitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria