Declension table of ?pratibhojinī

Deva

FeminineSingularDualPlural
Nominativepratibhojinī pratibhojinyau pratibhojinyaḥ
Vocativepratibhojini pratibhojinyau pratibhojinyaḥ
Accusativepratibhojinīm pratibhojinyau pratibhojinīḥ
Instrumentalpratibhojinyā pratibhojinībhyām pratibhojinībhiḥ
Dativepratibhojinyai pratibhojinībhyām pratibhojinībhyaḥ
Ablativepratibhojinyāḥ pratibhojinībhyām pratibhojinībhyaḥ
Genitivepratibhojinyāḥ pratibhojinyoḥ pratibhojinīnām
Locativepratibhojinyām pratibhojinyoḥ pratibhojinīṣu

Compound pratibhojini - pratibhojinī -

Adverb -pratibhojini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria