Declension table of ?pratibhinnakā

Deva

FeminineSingularDualPlural
Nominativepratibhinnakā pratibhinnake pratibhinnakāḥ
Vocativepratibhinnake pratibhinnake pratibhinnakāḥ
Accusativepratibhinnakām pratibhinnake pratibhinnakāḥ
Instrumentalpratibhinnakayā pratibhinnakābhyām pratibhinnakābhiḥ
Dativepratibhinnakāyai pratibhinnakābhyām pratibhinnakābhyaḥ
Ablativepratibhinnakāyāḥ pratibhinnakābhyām pratibhinnakābhyaḥ
Genitivepratibhinnakāyāḥ pratibhinnakayoḥ pratibhinnakānām
Locativepratibhinnakāyām pratibhinnakayoḥ pratibhinnakāsu

Adverb -pratibhinnakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria