Declension table of ?pratibheda

Deva

MasculineSingularDualPlural
Nominativepratibhedaḥ pratibhedau pratibhedāḥ
Vocativepratibheda pratibhedau pratibhedāḥ
Accusativepratibhedam pratibhedau pratibhedān
Instrumentalpratibhedena pratibhedābhyām pratibhedaiḥ pratibhedebhiḥ
Dativepratibhedāya pratibhedābhyām pratibhedebhyaḥ
Ablativepratibhedāt pratibhedābhyām pratibhedebhyaḥ
Genitivepratibhedasya pratibhedayoḥ pratibhedānām
Locativepratibhede pratibhedayoḥ pratibhedeṣu

Compound pratibheda -

Adverb -pratibhedam -pratibhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria