Declension table of ?pratibhaṇḍitavyā

Deva

FeminineSingularDualPlural
Nominativepratibhaṇḍitavyā pratibhaṇḍitavye pratibhaṇḍitavyāḥ
Vocativepratibhaṇḍitavye pratibhaṇḍitavye pratibhaṇḍitavyāḥ
Accusativepratibhaṇḍitavyām pratibhaṇḍitavye pratibhaṇḍitavyāḥ
Instrumentalpratibhaṇḍitavyayā pratibhaṇḍitavyābhyām pratibhaṇḍitavyābhiḥ
Dativepratibhaṇḍitavyāyai pratibhaṇḍitavyābhyām pratibhaṇḍitavyābhyaḥ
Ablativepratibhaṇḍitavyāyāḥ pratibhaṇḍitavyābhyām pratibhaṇḍitavyābhyaḥ
Genitivepratibhaṇḍitavyāyāḥ pratibhaṇḍitavyayoḥ pratibhaṇḍitavyānām
Locativepratibhaṇḍitavyāyām pratibhaṇḍitavyayoḥ pratibhaṇḍitavyāsu

Adverb -pratibhaṇḍitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria