Declension table of ?prathitavidiśālakṣaṇa

Deva

MasculineSingularDualPlural
Nominativeprathitavidiśālakṣaṇaḥ prathitavidiśālakṣaṇau prathitavidiśālakṣaṇāḥ
Vocativeprathitavidiśālakṣaṇa prathitavidiśālakṣaṇau prathitavidiśālakṣaṇāḥ
Accusativeprathitavidiśālakṣaṇam prathitavidiśālakṣaṇau prathitavidiśālakṣaṇān
Instrumentalprathitavidiśālakṣaṇena prathitavidiśālakṣaṇābhyām prathitavidiśālakṣaṇaiḥ prathitavidiśālakṣaṇebhiḥ
Dativeprathitavidiśālakṣaṇāya prathitavidiśālakṣaṇābhyām prathitavidiśālakṣaṇebhyaḥ
Ablativeprathitavidiśālakṣaṇāt prathitavidiśālakṣaṇābhyām prathitavidiśālakṣaṇebhyaḥ
Genitiveprathitavidiśālakṣaṇasya prathitavidiśālakṣaṇayoḥ prathitavidiśālakṣaṇānām
Locativeprathitavidiśālakṣaṇe prathitavidiśālakṣaṇayoḥ prathitavidiśālakṣaṇeṣu

Compound prathitavidiśālakṣaṇa -

Adverb -prathitavidiśālakṣaṇam -prathitavidiśālakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria