Declension table of ?prathasvat

Deva

MasculineSingularDualPlural
Nominativeprathasvān prathasvantau prathasvantaḥ
Vocativeprathasvan prathasvantau prathasvantaḥ
Accusativeprathasvantam prathasvantau prathasvataḥ
Instrumentalprathasvatā prathasvadbhyām prathasvadbhiḥ
Dativeprathasvate prathasvadbhyām prathasvadbhyaḥ
Ablativeprathasvataḥ prathasvadbhyām prathasvadbhyaḥ
Genitiveprathasvataḥ prathasvatoḥ prathasvatām
Locativeprathasvati prathasvatoḥ prathasvatsu

Compound prathasvat -

Adverb -prathasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria