Declension table of ?prathamotpanna

Deva

NeuterSingularDualPlural
Nominativeprathamotpannam prathamotpanne prathamotpannāni
Vocativeprathamotpanna prathamotpanne prathamotpannāni
Accusativeprathamotpannam prathamotpanne prathamotpannāni
Instrumentalprathamotpannena prathamotpannābhyām prathamotpannaiḥ
Dativeprathamotpannāya prathamotpannābhyām prathamotpannebhyaḥ
Ablativeprathamotpannāt prathamotpannābhyām prathamotpannebhyaḥ
Genitiveprathamotpannasya prathamotpannayoḥ prathamotpannānām
Locativeprathamotpanne prathamotpannayoḥ prathamotpanneṣu

Compound prathamotpanna -

Adverb -prathamotpannam -prathamotpannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria