Declension table of ?prathamodbhava

Deva

NeuterSingularDualPlural
Nominativeprathamodbhavam prathamodbhave prathamodbhavāni
Vocativeprathamodbhava prathamodbhave prathamodbhavāni
Accusativeprathamodbhavam prathamodbhave prathamodbhavāni
Instrumentalprathamodbhavena prathamodbhavābhyām prathamodbhavaiḥ
Dativeprathamodbhavāya prathamodbhavābhyām prathamodbhavebhyaḥ
Ablativeprathamodbhavāt prathamodbhavābhyām prathamodbhavebhyaḥ
Genitiveprathamodbhavasya prathamodbhavayoḥ prathamodbhavānām
Locativeprathamodbhave prathamodbhavayoḥ prathamodbhaveṣu

Compound prathamodbhava -

Adverb -prathamodbhavam -prathamodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria