Declension table of ?prathamavāsya

Deva

NeuterSingularDualPlural
Nominativeprathamavāsyam prathamavāsye prathamavāsyāni
Vocativeprathamavāsya prathamavāsye prathamavāsyāni
Accusativeprathamavāsyam prathamavāsye prathamavāsyāni
Instrumentalprathamavāsyena prathamavāsyābhyām prathamavāsyaiḥ
Dativeprathamavāsyāya prathamavāsyābhyām prathamavāsyebhyaḥ
Ablativeprathamavāsyāt prathamavāsyābhyām prathamavāsyebhyaḥ
Genitiveprathamavāsyasya prathamavāsyayoḥ prathamavāsyānām
Locativeprathamavāsye prathamavāsyayoḥ prathamavāsyeṣu

Compound prathamavāsya -

Adverb -prathamavāsyam -prathamavāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria