Declension table of ?prathamasthāna

Deva

NeuterSingularDualPlural
Nominativeprathamasthānam prathamasthāne prathamasthānāni
Vocativeprathamasthāna prathamasthāne prathamasthānāni
Accusativeprathamasthānam prathamasthāne prathamasthānāni
Instrumentalprathamasthānena prathamasthānābhyām prathamasthānaiḥ
Dativeprathamasthānāya prathamasthānābhyām prathamasthānebhyaḥ
Ablativeprathamasthānāt prathamasthānābhyām prathamasthānebhyaḥ
Genitiveprathamasthānasya prathamasthānayoḥ prathamasthānānām
Locativeprathamasthāne prathamasthānayoḥ prathamasthāneṣu

Compound prathamasthāna -

Adverb -prathamasthānam -prathamasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria