Declension table of ?prathamasamāvṛtta

Deva

MasculineSingularDualPlural
Nominativeprathamasamāvṛttaḥ prathamasamāvṛttau prathamasamāvṛttāḥ
Vocativeprathamasamāvṛtta prathamasamāvṛttau prathamasamāvṛttāḥ
Accusativeprathamasamāvṛttam prathamasamāvṛttau prathamasamāvṛttān
Instrumentalprathamasamāvṛttena prathamasamāvṛttābhyām prathamasamāvṛttaiḥ prathamasamāvṛttebhiḥ
Dativeprathamasamāvṛttāya prathamasamāvṛttābhyām prathamasamāvṛttebhyaḥ
Ablativeprathamasamāvṛttāt prathamasamāvṛttābhyām prathamasamāvṛttebhyaḥ
Genitiveprathamasamāvṛttasya prathamasamāvṛttayoḥ prathamasamāvṛttānām
Locativeprathamasamāvṛtte prathamasamāvṛttayoḥ prathamasamāvṛtteṣu

Compound prathamasamāvṛtta -

Adverb -prathamasamāvṛttam -prathamasamāvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria