Declension table of ?prathamamaṅgala

Deva

MasculineSingularDualPlural
Nominativeprathamamaṅgalaḥ prathamamaṅgalau prathamamaṅgalāḥ
Vocativeprathamamaṅgala prathamamaṅgalau prathamamaṅgalāḥ
Accusativeprathamamaṅgalam prathamamaṅgalau prathamamaṅgalān
Instrumentalprathamamaṅgalena prathamamaṅgalābhyām prathamamaṅgalaiḥ prathamamaṅgalebhiḥ
Dativeprathamamaṅgalāya prathamamaṅgalābhyām prathamamaṅgalebhyaḥ
Ablativeprathamamaṅgalāt prathamamaṅgalābhyām prathamamaṅgalebhyaḥ
Genitiveprathamamaṅgalasya prathamamaṅgalayoḥ prathamamaṅgalānām
Locativeprathamamaṅgale prathamamaṅgalayoḥ prathamamaṅgaleṣu

Compound prathamamaṅgala -

Adverb -prathamamaṅgalam -prathamamaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria