Declension table of ?prathamajāta

Deva

NeuterSingularDualPlural
Nominativeprathamajātam prathamajāte prathamajātāni
Vocativeprathamajāta prathamajāte prathamajātāni
Accusativeprathamajātam prathamajāte prathamajātāni
Instrumentalprathamajātena prathamajātābhyām prathamajātaiḥ
Dativeprathamajātāya prathamajātābhyām prathamajātebhyaḥ
Ablativeprathamajātāt prathamajātābhyām prathamajātebhyaḥ
Genitiveprathamajātasya prathamajātayoḥ prathamajātānām
Locativeprathamajāte prathamajātayoḥ prathamajāteṣu

Compound prathamajāta -

Adverb -prathamajātam -prathamajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria