Declension table of ?prathamadugdha

Deva

NeuterSingularDualPlural
Nominativeprathamadugdham prathamadugdhe prathamadugdhāni
Vocativeprathamadugdha prathamadugdhe prathamadugdhāni
Accusativeprathamadugdham prathamadugdhe prathamadugdhāni
Instrumentalprathamadugdhena prathamadugdhābhyām prathamadugdhaiḥ
Dativeprathamadugdhāya prathamadugdhābhyām prathamadugdhebhyaḥ
Ablativeprathamadugdhāt prathamadugdhābhyām prathamadugdhebhyaḥ
Genitiveprathamadugdhasya prathamadugdhayoḥ prathamadugdhānām
Locativeprathamadugdhe prathamadugdhayoḥ prathamadugdheṣu

Compound prathamadugdha -

Adverb -prathamadugdham -prathamadugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria