Declension table of ?prathamadarśanadina

Deva

NeuterSingularDualPlural
Nominativeprathamadarśanadinam prathamadarśanadine prathamadarśanadināni
Vocativeprathamadarśanadina prathamadarśanadine prathamadarśanadināni
Accusativeprathamadarśanadinam prathamadarśanadine prathamadarśanadināni
Instrumentalprathamadarśanadinena prathamadarśanadinābhyām prathamadarśanadinaiḥ
Dativeprathamadarśanadināya prathamadarśanadinābhyām prathamadarśanadinebhyaḥ
Ablativeprathamadarśanadināt prathamadarśanadinābhyām prathamadarśanadinebhyaḥ
Genitiveprathamadarśanadinasya prathamadarśanadinayoḥ prathamadarśanadinānām
Locativeprathamadarśanadine prathamadarśanadinayoḥ prathamadarśanadineṣu

Compound prathamadarśanadina -

Adverb -prathamadarśanadinam -prathamadarśanadināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria